The best Side of bhairav kavach

Wiki Article

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः



तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

೧೨

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।



सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

get more info महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page